鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
duḥkhā pratipad dhandhābhijñā duḥkhā pratipad dhandhābhijñā [Mvyt: 1245] 【中文】苦遲通行

duḥkhā pratipat kṣiprābhijñā duḥkhā pratipat kṣiprābhijñā [Mvyt: 1247] 【中文】苦速通行

duḥkhāḥ duḥkhāḥ [Mvyt: 1915] 【中文】苦

duḥkhāṃ tīvrāṃ kharāṃ kaṭukām duḥkhāṃ tīvrāṃ kharāṃ kaṭukām [Mvyt: 6964] 【中文】深劇痛苦

duḥprekṣitam duḥprekṣitam [Mvyt: 4383] 【中文】誤見過,障眼法

duḥsamatikramaḥ (duḥsamatipram duḥsamatikramaḥ (duḥsamatipramaḥ) [Mvyt: 6806] 【中文】難過,難度

duḥsādhyam duḥsādhyam [Mvyt: 2661] 【中文】難修

duḥśrutam duḥśrutam [Mvyt: 2476] 【中文】聽濫,知性

duḥśīlaḥ duḥśīlaḥ [Mvyt: 2469] 【中文】破戒

duḥśīlaḥ duḥśīlaḥ [Mvyt: 9136] 【中文】破戒

duṣkaracaryā duṣkaracaryā [Mvyt: 6679] 【中文】難行

duṣkarakārakaḥ duṣkarakārakaḥ [Mvyt: 6678] 【中文】作難

duṣkṛtam duṣkṛtam [Mvyt: 9225] 【中文】惡作

duṣpoṣatā duṣpoṣatā [Mvyt: 2472] 【中文】難養

duṣprajñāḥ duṣprajñāḥ [Mvyt: 2470] 【中文】背慧,劣慧

duṣprasahaḥ (duṣṭasaha) duṣprasahaḥ (duṣṭasaha) [Mvyt: 6574] 【中文】難忍

duṣyam duṣyam [Mvyt: 5876] 【中文】細布

duṣṭacittaḥ duṣṭacittaḥ [Mvyt: 2951] 【中文】具瞋心

duṣṭhulapraticchādanam (duṣṭhu duṣṭhulapraticchādanam (duṣṭhulāpraticchādanam) [Mvyt: 8473] 【中文】覆藏麤罪

duṣṭhulārocanam duṣṭhulārocanam [Mvyt: 8424] 【中文】說麤罪

dvaitīyakaḥ dvaitīyakaḥ [Mvyt: 9532] 【中文】每二日瘧

dvandvaḥ dvandvaḥ [Mvyt: 4726] 【中文】相違

dvau (dvi. dva) dvau (dvi. dva) [Mvyt: 8070] 【中文】二

dvau vā trayo vā chadanaparyāy dvau vā trayo vā chadanaparyāyā dātavyāḥ [Mvyt: 8440] 【中文】牆廳二三重

dvayadvayasamāpattiḥ dvayadvayasamāpattiḥ [Mvyt: 9469] 【中文】兩兩相合

dvayoś cittayoḥ samavadhānaṃ n dvayoś cittayoḥ samavadhānaṃ nāsti (yogyamavardhānaṃ nāsti) [Mvyt: 6675] 【中文】兩心未合

dvibhagaḥ dvibhagaḥ [Mvyt: 8398] 【中文】二分

dvidaṇḍī dvidaṇḍī [Mvyt: 3541] 【中文】二棍,二木

dviguḥ dviguḥ [Mvyt: 4727] 【中文】帶數

dvijaḥ dvijaḥ [Mvyt: 6788] 【中文】婆羅門,再生

dvikubjaḥ dvikubjaḥ [Mvyt: 8904] 【中文】雞而駝

dvinavatiḥ dvinavatiḥ [Mvyt: 8160] 【中文】九十二

dvipuṭasaṃghāṭī (dipūṭasaṃghāṭ dvipuṭasaṃghāṭī (dipūṭasaṃghāṭī) [Mvyt: 9187] 【中文】二重重複衣

dvisāhasro madhyamo dvisāhasro madhyamo [Mvyt: 3043] 【中文】二千世界

dvitripātrapūrātiriktagrahaṇam dvitripātrapūrātiriktagrahaṇam [Mvyt: 8455] 【中文】受過滿兩三缽

dvitīyam dvitīyam [Mvyt: 8180] 【中文】第二

dvitīyapraharaḥ dvitīyapraharaḥ [Mvyt: 8241] 【中文】二更

dvitīyā karmavācanā dvitīyā karmavācanā [Mvyt: 8665] 【中文】第二羯磨說

dviśīrṣaḥ dviśīrṣaḥ [Mvyt: 8822] 【中文】二首者

dviṣṭaḥ dviṣṭaḥ [Mvyt: 5367] 【中文】瞋恨

dviṣṭho hi sambandhaḥ (dṛṣṭo d dviṣṭho hi sambandhaḥ (dṛṣṭo dviṣṭho bhi sambandhaḥ) [Mvyt: 4484] 【中文】己見所由

dvyaśītiḥ dvyaśītiḥ [Mvyt: 8150] 【中文】八十二

dvyaṅgulavartaḥ (dvyaṅgulāvart dvyaṅgulavartaḥ (dvyaṅgulāvartaḥ) [Mvyt: 9333] 【中文】二指長

dvācatvāriṃśat dvācatvāriṃśat [Mvyt: 8110] 【中文】四十二

dvādaśadhūtaguṇāḥ dvādaśadhūtaguṇāḥ [Mvyt: 1127] 【中文】十二頭陀行

dvādaśa (dvādaśan) dvādaśa (dvādaśan) [Mvyt: 8080] 【中文】十二

dvādaśakadharmapravacanam dvādaśakadharmapravacanam [Mvyt: 1266] 【中文】十二部經,十二分教

dvādaśāyatanāni dvādaśāyatanāni [Mvyt: 2027] 【中文】十二處,十二入

dvādaśāṅga pratītyasamutpādaḥ dvādaśāṅga pratītyasamutpādaḥ [Mvyt: 2241] 【中文】十二緣起,十二因緣

dvāparayugam dvāparayugam [Mvyt: 8295] 【中文】二分時,二時

dvāpañcāśat dvāpañcāśat [Mvyt: 8120] 【中文】五十二

dvārakapāṭam dvārakapāṭam [Mvyt: 5567] 【中文】門板,門房

dvāram dvāram [Mvyt: 5566] 【中文】門

dvārapālaḥ dvārapālaḥ [Mvyt: 3737] 【中文】守門者

dvāraśākhī dvāraśākhī [Mvyt: 5569] 【中文】門框

dvāsaptatiḥ dvāsaptatiḥ [Mvyt: 8140] 【中文】七十二

dvātriṃśanmahāpuruṣalakṣaṇāni dvātriṃśanmahāpuruṣalakṣaṇāni [Mvyt: 235] 【中文】三十二相

dvātriṃśat dvātriṃśat [Mvyt: 8100] 【中文】三十二

dvātriṃśattathāgatasya mahākar dvātriṃśattathāgatasya mahākaruṇāḥ [Mvyt: 154] 【中文】如來三十二大悲

dvāvaniyatau dvāvaniyatau [Mvyt: 8382] 【中文】二不定法

分页:首页 31 32 33 34 35 36 37 38 39 40 上一页 下一页 尾页