鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
dhvāṅkṣaḥ dhvāṅkṣaḥ [Mvyt: 4863] 【中文】烏鳥,青鳥,孤頂鳥

dhyānapāramitā dhyānapāramitā [Mvyt: 918] 【中文】禪那波羅蜜,靜慮到彼岸,禪定到彼岸

dhyānāntaram dhyānāntaram [Mvyt: 1484] 【中文】靜慮中間

dhānuṣkārī (dhanuṣkārī) dhānuṣkārī (dhanuṣkārī) [Mvyt: 6160] 【中文】陀奴劫利

dhāraṇam dhāraṇam [Mvyt: 8385] 【中文】持

dhāraṇapātraṃ dhāraṇapātraṃ [Mvyt: 9027] 【中文】擱瀘器

dhāraṇī dhāraṇī [Mvyt: 4239] 【中文】總持,持明,陀羅尼

dhāraṇīmatir nāma samādhiḥ dhāraṇīmatir nāma samādhiḥ [Mvyt: 604] 【中文】陀羅尼三昧,具陀羅尼三摩地

dhāraṇīmudrā dhāraṇīmudrā [Mvyt: 4297] 【中文】持印母,持手印母

dhāraṇīpratilabdhaḥ dhāraṇīpratilabdhaḥ [Mvyt: 838] 【中文】得總持

dhāraṇīśrutodgrahaṇārthanirdeś dhāraṇīśrutodgrahaṇārthanirdeśavaiśāradyaṃ [Mvyt: 782] 【中文】聞陀羅尼受持讀誦演說其義得無所畏

dhāri dhāri [Mvyt: 6778] 【中文】持

dhārmikaḥ dhārmikaḥ [Mvyt: 640] 【中文】法師

dhārmikīkṣitam anupradāsyāmaḥ( dhārmikīkṣitam anupradāsyāmaḥ(dhārmikīkṣitim anupradāsyāma. dhārmikīkṣitim anupradāsyām) [Mvyt: 7307] 【中文】依法許,獻物,依法獻納

dhārtarāṣṭraḥ dhārtarāṣṭraḥ [Mvyt: 4882] 【中文】雁,天鵝

dhātrī dhātrī [Mvyt: 3926] 【中文】乳母,母

dhātukāyaḥ dhātukāyaḥ [Mvyt: 1418] 【中文】阿毘達磨界身足論

dhātupatitaḥ (dhātupatiḥ) dhātupatitaḥ (dhātupatiḥ) [Mvyt: 7139] 【中文】墮於界

dhātuvādī dhātuvādī [Mvyt: 3754] 【中文】能令變物者,鑽珠者

dhātuśatam dhātuśatam [Mvyt: 6738] 【中文】百般顏色

dhātuḥ dhātuḥ [Mvyt: 4707] 【中文】言根

dhāvanam dhāvanam [Mvyt: 8388] 【中文】浣

dhāvati (dhāvatī) dhāvati (dhāvatī) [Mvyt: 4952] 【中文】行走

dhāvayet dhāvayet [Mvyt: 9258] 【中文】令洗

dhīmān dhīmān [Mvyt: 627] 【中文】成就覺慧

dhīraḥ dhīraḥ [Mvyt: 35] 【中文】勇健,勇猛

dhūmayaty api prajvalaty api t dhūmayaty api prajvalaty api tad yathāpī nāma mahān agniskandhaḥ [Mvyt: 224] 【中文】身出煙焰如大火聚

dhūmaḥ dhūmaḥ [Mvyt: 1870] 【中文】煙

dhūmāyati dhūmāyati [Mvyt: 5248] 【中文】煙騰

dhūpanidhūpitam dhūpanidhūpitam [Mvyt: 6133] 【中文】以香薰,香

dhūrtaḥ dhūrtaḥ [Mvyt: 2488] 【中文】詐譎

dhūtaguṇāḥ dhūtaguṇāḥ [Mvyt: 7011] 【中文】頭陀功德

dhṛtarāṣṭaḥ dhṛtarāṣṭaḥ [Mvyt: 3147] 【中文】持國,護國

dhṛtarāṣṭraḥ dhṛtarāṣṭraḥ [Mvyt: 3381] 【中文】謢國土,守境土

dhṛtiḥ dhṛtiḥ [Mvyt: 7056] 【中文】固,想

dignāgaḥ. diṅnāgaḥ dignāgaḥ. diṅnāgaḥ [Mvyt: 3481] 【中文】陳那,域龍

digvidignāmāni digvidignāmāni [Mvyt: 8326] 【中文】方位名目

digvilokito nāma samādhiḥ digvilokito nāma samādhiḥ [Mvyt: 524] 【中文】觀方三昧,觀方三摩地

dik dik [Mvyt: 8327] 【中文】方

dinakaraḥ dinakaraḥ [Mvyt: 6990] 【中文】晝,日

divasaḥ divasaḥ [Mvyt: 8246] 【中文】日

divi divi [Mvyt: 5370] 【中文】天趣

divyaṃ cakṣuḥ divyaṃ cakṣuḥ [Mvyt: 202] 【中文】天眼通

divyaṃ śrotraṃ divyaṃ śrotraṃ [Mvyt: 203] 【中文】天耳通

diśāṃpatiḥ (viśāṃpatiḥ) diśāṃpatiḥ (viśāṃpatiḥ) [Mvyt: 3579] 【中文】方生

dohanam dohanam [Mvyt: 7188] 【中文】擠奶

doṣam utpādayati doṣam utpādayati [Mvyt: 5230] 【中文】生過

doṣaḥ doṣaḥ [Mvyt: 2629] 【中文】罪過

drabuddhaḥ drabuddhaḥ [Mvyt: 7742] 【中文】達攞步陀

dramiḍo nāgarājā dramiḍo nāgarājā [Mvyt: 3299] 【中文】空行龍王

dravatvam dravatvam [Mvyt: 1843] 【中文】濕性

dravatvam dravatvam [Mvyt: 4615] 【中文】液體

dravyam dravyam [Mvyt: 4601] 【中文】實

dravyam dravyam [Mvyt: 7306] 【中文】物

droṇakākaḥ droṇakākaḥ [Mvyt: 4897] 【中文】慈烏,烏鴉

droṇaḥ droṇaḥ [Mvyt: 6766] 【中文】斗斛

droṇodanaḥ droṇodanaḥ [Mvyt: 3601] 【中文】斛飯王

droṇī (droṇi) droṇī (droṇi) [Mvyt: 5272] 【中文】溝

drumakinnaraprabhaḥ drumakinnaraprabhaḥ [Mvyt: 3382] 【中文】人非人樹光,人非人最勝光

drumakinnararājaparipṛcchā drumakinnararājaparipṛcchā [Mvyt: 1352] 【中文】大樹緊那羅王所問經,緊那羅王所問經

分页:首页 29 30 31 32 33 34 35 36 37 38 上一页 下一页 尾页