鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
drumakinnararājā drumakinnararājā [Mvyt: 3414] 【中文】樹緊那羅王

drumaratnaśākhāprabhaḥ drumaratnaśākhāprabhaḥ [Mvyt: 3419] 【中文】寶枝樹光,大寶茂盛光

drākṣapānakam drākṣapānakam [Mvyt: 5717] 【中文】葡蔔酒汁

drākṣā drākṣā [Mvyt: 5715] 【中文】葡蔔

duhitā (duhitṛ) duhitā (duhitṛ) [Mvyt: 3885] 【中文】女

dukhendriyam dukhendriyam [Mvyt: 2068] 【中文】苦根

dumelam (dumailam) dumelam (dumailam) [Mvyt: 7873] 【中文】獨墨蘭

dundubhisvarā dundubhisvarā [Mvyt: 485] 【中文】如震鼓音,鼓音

dundubhiḥ dundubhiḥ [Mvyt: 5012] 【中文】大鼓

durabhisaṃbhavaḥ durabhisaṃbhavaḥ [Mvyt: 7210] 【中文】難生

duranubodhaḥ duranubodhaḥ [Mvyt: 2917] 【中文】難隨覺

duravabodhaḥ duravabodhaḥ [Mvyt: 2916] 【中文】難悟

duravagāhaḥ duravagāhaḥ [Mvyt: 2922] 【中文】深難思

durbharatā durbharatā [Mvyt: 2473] 【中文】難滿

durbhaṇatvam (durbhāṣatvam) durbhaṇatvam (durbhāṣatvam) [Mvyt: 4599] 【中文】難說性

durbhikṣāntarakalpaḥ durbhikṣāntarakalpaḥ [Mvyt: 8284] 【中文】饑饉劫

durbhuktam durbhuktam [Mvyt: 4380] 【中文】飲食之過,咒咀

durdharṣaḥ durdharṣaḥ [Mvyt: 5197] 【中文】難敵

durdharṣaḥ kumārabhūtaḥ durdharṣaḥ kumārabhūtaḥ [Mvyt: 699] 【中文】不屈孺童,苦行孺童

durdinam durdinam [Mvyt: 7186] 【中文】悶,惡方

durdṛśaḥ durdṛśaḥ [Mvyt: 2915] 【中文】難見

durgandhaḥ durgandhaḥ [Mvyt: 1895] 【中文】惡香

durgandhāḥ kāmāḥ durgandhāḥ kāmāḥ [Mvyt: 5384] 【中文】欲者惡氣

durgapālaḥ durgapālaḥ [Mvyt: 3707] 【中文】守寨者

durgatayaḥ durgatayaḥ [Mvyt: 4745] 【中文】惡趣名目

durgatiḥ durgatiḥ [Mvyt: 4746] 【中文】惡趣

durgaḥ durgaḥ [Mvyt: 5274] 【中文】難行,深處

durgaḥ durgaḥ [Mvyt: 5496] 【中文】寨

durgādevī durgādevī [Mvyt: 3171] 【中文】塞天女

durlabhaḥ durlabhaḥ [Mvyt: 2655] 【中文】希罕,難得

durlaṅghitam durlaṅghitam [Mvyt: 4381] 【中文】誤想過,誤戒過,鎮伏行等

durlikhitam durlikhitam [Mvyt: 4382] 【中文】誤書過,壓鎮

durmaṅkuḥ durmaṅkuḥ [Mvyt: 2503] 【中文】不恥愧

durmaṅkūnāṃ pudgalānāṃ nigrahā durmaṅkūnāṃ pudgalānāṃ nigrahāya (durmaṅgubhūtānām pudgalānāṃ nigrahāya. durmadgubhūtānām pudgalānāṃ nigrahāya) [Mvyt: 8350] 【中文】折伏無羞人故

durvarṇaḥ durvarṇaḥ [Mvyt: 9178] 【中文】色惡

durvarṇaḥ durvarṇaḥ [Mvyt: 2086] 【中文】惡色

durvigāhyam durvigāhyam [Mvyt: 2927] 【中文】難解

durvṛṣṭiḥ durvṛṣṭiḥ [Mvyt: 5312] 【中文】不善禱雨者

duryodhanavīryajñānamudrā duryodhanavīryajñānamudrā [Mvyt: 4311] 【中文】難敵精進智手印

durāsadaḥ (durāsahaḥ) durāsadaḥ (durāsahaḥ) [Mvyt: 6575] 【中文】難親,難敬

durātmā (durāme. durāmi. tarām durātmā (durāme. durāmi. tarāmi. dutarāmā) [Mvyt: 7686] 【中文】惡毒,凶狠

duścharditam duścharditam [Mvyt: 4379] 【中文】誤行過

duśchāyaḥ duśchāyaḥ [Mvyt: 4384] 【中文】惡影

duḥkhaduḥkhatā duḥkhaduḥkhatā [Mvyt: 2229] 【中文】苦苦

duḥkhajñānam duḥkhajñānam [Mvyt: 1238] 【中文】苦智

duḥkham duḥkham [Mvyt: 2256] 【中文】苦

duḥkham duḥkham [Mvyt: 1190] 【中文】苦,苦諦

duḥkham duḥkham [Mvyt: 2348] 【中文】苦

duḥkham āryasatyaṃ parijñeyam duḥkham āryasatyaṃ parijñeyam [Mvyt: 1316] 【中文】此苦聖諦以通慧應遍知

duḥkhanirodhagāminī pratipad b duḥkhanirodhagāminī pratipad bhāvayitavyā [Mvyt: 1319] 【中文】此趣苦滅道聖諦以通慧應脩習

duḥkhanirodhaḥ sākṣāt kartavya duḥkhanirodhaḥ sākṣāt kartavyaḥ [Mvyt: 1318] 【中文】此苦滅聖諦以通慧應作證

duḥkhanirodḥagāminī pratipad b duḥkhanirodḥagāminī pratipad bhāvitā [Mvyt: 1324] 【中文】已修順苦滅道,此趣苦滅道聖諦我通慧已脩習

duḥkhasamudayaḥ prahātavyaḥ duḥkhasamudayaḥ prahātavyaḥ [Mvyt: 1317] 【中文】此苦集聖諦以通慧應永斷

duḥkhasyāntakaraḥ duḥkhasyāntakaraḥ [Mvyt: 7380] 【中文】作苦邊際

duḥkhaṃ parijñātam duḥkhaṃ parijñātam [Mvyt: 1321] 【中文】已遍知苦,此苦聖諦我通慧已遍知

duḥkhe dharmajñānakṣāntiḥ duḥkhe dharmajñānakṣāntiḥ [Mvyt: 1217] 【中文】苦法智忍

duḥkhe dharmajñānaṃ duḥkhe dharmajñānaṃ [Mvyt: 1218] 【中文】苦法智

duḥkhe 'nvayajñānam duḥkhe 'nvayajñānam [Mvyt: 1220] 【中文】苦類智

duḥkhe 'nvayajṅānakṣāntiḥ duḥkhe 'nvayajṅānakṣāntiḥ [Mvyt: 1219] 【中文】苦類智忍

duḥkhilatā (duḥkhalīlāduḥkhali duḥkhilatā (duḥkhalīlāduḥkhalitā) [Mvyt: 1652] 【中文】似鄙蠢,邪見

分页:首页 30 31 32 33 34 35 36 37 38 39 上一页 下一页 尾页