鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
jānuḥ jānuḥ [Mvyt: 4012] 【中文】膝

jāpaḥ jāpaḥ [Mvyt: 4250] 【中文】誦念

jārāyujāḥ jārāyujāḥ [Mvyt: 2279] 【中文】胎生

jātakam jātakam [Mvyt: 1275] 【中文】本生

jātarūpam jātarūpam [Mvyt: 5978] 【中文】赤金

jātarūparajatasparśanam jātarūparajatasparśanam [Mvyt: 8403] 【中文】捉金銀

jātiduḥkham jātiduḥkham [Mvyt: 2233] 【中文】生苦

jātikusumam jātikusumam [Mvyt: 6157] 【中文】闍底蘇末那花

jātimahaḥ jātimahaḥ [Mvyt: 5673] 【中文】生子筵

jātiparivartaḥ jātiparivartaḥ [Mvyt: 2983] 【中文】轉生,換世

jātipaṇḍakaḥ jātipaṇḍakaḥ [Mvyt: 8769] 【中文】生黃門

jātiphalam jātiphalam [Mvyt: 5811] 【中文】肉寇,香王

jātismaraḥ amutrāham āsam evaṃ jātismaraḥ amutrāham āsam evaṃ nāmā evaṃ jātīḥ evaṃ gotraḥ evam āhāraḥ evaṃ sukhaduḥkhapratisaṃvedī evaṃ cirasthitikaḥ evaṃ āyuṣparyantaḥ tataś cyuto 'mutropapannaḥ tataś cyuta ihāpy upapannaḥ [Mvyt: 230] 【中文】念諸世於某處我名字某如是種類如是姓族如是飯食如是受苦樂永遠住世今世這等壽節如是死已生於彼處彼生彼死又生於此

jātivyativṛttaḥ jātivyativṛttaḥ [Mvyt: 2980] 【中文】死,卒

jātiḥ jātiḥ [Mvyt: 4227] 【中文】肉冠樹

jātiḥ jātiḥ [Mvyt: 1992] 【中文】生

jātiḥ jātiḥ [Mvyt: 2252] 【中文】生

jātiḥ jātiḥ [Mvyt: 4540] 【中文】類推

jātyandhaḥ (jatyandhaḥ) jātyandhaḥ (jatyandhaḥ) [Mvyt: 8874] 【中文】生盲,瞎子

jātyuttaraḥ jātyuttaraḥ [Mvyt: 4541] 【中文】類答

jātīyaḥ jātīyaḥ [Mvyt: 6487] 【中文】類

jātūkarṇaḥ jātūkarṇaḥ [Mvyt: 3453] 【中文】胭脂耳

jāvaḥ jāvaḥ [Mvyt: 2003] 【中文】勢速,速疾

jāvitam jāvitam [Mvyt: 4999] 【中文】顛,走

jāṅgalaḥ (galā) jāṅgalaḥ (galā) [Mvyt: 5299] 【中文】沙石山野所在

jīrakam. jīraṅkaḥ jīrakam. jīraṅkaḥ [Mvyt: 5801] 【中文】只蘭伽

jīrṇatā jīrṇatā [Mvyt: 4086] 【中文】瘦腔

jīrṇaḥ jīrṇaḥ [Mvyt: 4095] 【中文】老衰,老邁僵仆

jīrṇo vṛddhaḥ jīrṇo vṛddhaḥ [Mvyt: 7656] 【中文】老者

jīvañjīvakasvararutāravitā jīvañjīvakasvararutāravitā [Mvyt: 483] 【中文】如共命鳥音,響錢音

jīvaḥ jīvaḥ [Mvyt: 4670] 【中文】命者

jīvaṃjīvakaḥ jīvaṃjīvakaḥ [Mvyt: 4876] 【中文】命命,生生鳥,共命鳥

jīvitahetor api jīvitahetor api [Mvyt: 6332] 【中文】故養其命

jīvitendriyam jīvitendriyam [Mvyt: 2081] 【中文】命根

jīvitendriyam jīvitendriyam [Mvyt: 1990] 【中文】命根

jīvitopakaraṇam jīvitopakaraṇam [Mvyt: 6138] 【中文】所供養物

jīvitoparodheḥ jīvitoparodheḥ [Mvyt: 9233] 【中文】殺生者

jīvitād vyaparopayet jīvitād vyaparopayet [Mvyt: 2578] 【中文】離命

kacaḥ kacaḥ [Mvyt: 5870] 【中文】生綿,綿

kaccati kaccati [Mvyt: 6077] 【中文】遮袍

kacchapuṭam (kacchapuṭṭam) kacchapuṭam (kacchapuṭṭam) [Mvyt: 9017] 【中文】兜袋

kacchuḥ kacchuḥ [Mvyt: 9497] 【中文】疥

kacchāhāra (kacāhara. kacchohā kacchāhāra (kacāhara. kacchohāra) [Mvyt: 5854] 【中文】束帶,繫腰

kacchāṭikā kacchāṭikā [Mvyt: 5851] 【中文】帶

kadalī kadalī [Mvyt: 4518] 【中文】芭蕉

kadalīskandhaḥ kadalīskandhaḥ [Mvyt: 2826] 【中文】芭蕉,芭蕉實

kadambakapuṣpam kadambakapuṣpam [Mvyt: 6214] 【中文】伽丹波伽花

kadambaḥ kadambaḥ [Mvyt: 6174] 【中文】迦淡聞花

kadaryaḥ kadaryaḥ [Mvyt: 2485] 【中文】悋

kadā kadā [Mvyt: 5426] 【中文】幾時

kadā tu kadā tu [Mvyt: 5425] 【中文】幾時

kailāsaḥ kailāsaḥ [Mvyt: 4153] 【中文】雪山,崑崙山

kaitavam (ketavam) kaitavam (ketavam) [Mvyt: 7204] 【中文】頑賭

kaivartaḥ kaivartaḥ [Mvyt: 3855] 【中文】漁者,浮囊

kaiṭabhaḥ kaiṭabhaḥ [Mvyt: 5052] 【中文】知明,明知

kakkhaṭī (kakkhaṭa) kakkhaṭī (kakkhaṭa) [Mvyt: 5940] 【中文】白墨

kakudam kakudam [Mvyt: 5328] 【中文】駝峰

kakudaḥ kātyāyanaḥ kakudaḥ kātyāyanaḥ [Mvyt: 3549] 【中文】迦羅鳩駄加旃延

kakutsundaḥ kakutsundaḥ [Mvyt: 91] 【中文】壞輪迴

kakṣaḥ kakṣaḥ [Mvyt: 3971] 【中文】腋

分页:首页 44 45 46 47 48 49 50 51 52 53 上一页 下一页 尾页