鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti
输入关键词:
更新推荐: 人文 突厥语 波斯语 静态版 语言翻译


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti说明

梵藏汉对照翻译名义大集 Mahāvyutpatti是一种专门收录汉语波斯语互译的工具书。


鲁虺梵藏汉对照翻译名义大集 Mahāvyutpatti。


推荐梵藏汉对照翻译名义大集 Mahāvyutpatti60个。
jalaṃ vigāhya (jalaṃ vigātya) jalaṃ vigāhya (jalaṃ vigātya) [Mvyt: 7160] 【中文】渡了河

jalodaraḥ jalodaraḥ [Mvyt: 9559] 【中文】脹滿

jalpate jalpate [Mvyt: 2768] 【中文】告,誦

jalpaḥ jalpaḥ [Mvyt: 4536] 【中文】說,誦念

jalūkaḥ (jalaukas) jalūkaḥ (jalaukas) [Mvyt: 4855] 【中文】蛭,班毛虫

jambhalaḥ jambhalaḥ [Mvyt: 4331] 【中文】持昏

jambhanam jambhanam [Mvyt: 4369] 【中文】令愚

jambhiḥ jambhiḥ [Mvyt: 3954] 【中文】上腮

jambudhvajaḥ jambudhvajaḥ [Mvyt: 3359] 【中文】閻浮種,南贍王

jambudvīpaḥ jambudvīpaḥ [Mvyt: 3050] 【中文】南贍部洲

jambukhaṇḍaḥ jambukhaṇḍaḥ [Mvyt: 3051] 【中文】贍部林,南贍部林

jambīram. jambhīram (jambīraḥ. jambīram. jambhīram (jambīraḥ. jambhīraḥ) [Mvyt: 5808] 【中文】柑子,天梅子

jambūsāhvayaḥ (jambusahvayaḥ) jambūsāhvayaḥ (jambusahvayaḥ) [Mvyt: 6971] 【中文】贍部,南贍

jampatī jampatī [Mvyt: 3905] 【中文】夫妻

janapadacārikā janapadacārikā [Mvyt: 9355] 【中文】遊境上

janapadaghātakaḥ janapadaghātakaḥ [Mvyt: 3849] 【中文】壞村者

janapadaḥ (janapadam) janapadaḥ (janapadam) [Mvyt: 5508] 【中文】莊,鄉,寨

janayitrī janayitrī [Mvyt: 3879] 【中文】母

jantuḥ jantuḥ [Mvyt: 4671] 【中文】生者

jarā jarā [Mvyt: 1993] 【中文】老

jarāduḥkhaṃ jarāduḥkhaṃ [Mvyt: 2234] 【中文】老苦

jarāmaraṇam jarāmaraṇam [Mvyt: 2253] 【中文】老死

jatru (jatruḥ) jatru (jatruḥ) [Mvyt: 3969] 【中文】腦後下肉,腦後

javanaprajñaḥ javanaprajñaḥ [Mvyt: 1103] 【中文】捷慧

javaḥ javaḥ [Mvyt: 6855] 【中文】速

jayadattaḥ jayadattaḥ [Mvyt: 724] 【中文】勝施

jayakaraḥ jayakaraḥ [Mvyt: 7508] 【中文】作勝

jayamatiḥ jayamatiḥ [Mvyt: 682] 【中文】勝慧

jaḍaḥ jaḍaḥ [Mvyt: 8888] 【中文】癡

jaḍuvāra (jadupāra. jatuvāra) jaḍuvāra (jadupāra. jatuvāra) [Mvyt: 5814] 【中文】闍土和羅

jaṅgamaḥ jaṅgamaḥ [Mvyt: 7112] 【中文】行

jaṅghā jaṅghā [Mvyt: 4014] 【中文】小腿

jaṭāmahaḥ jaṭāmahaḥ [Mvyt: 5674] 【中文】剃頭筵

jaṭāvalambitam jaṭāvalambitam [Mvyt: 4343] 【中文】垂髻

jentam. jentākaḥ (jontakaḥ) jentam. jentākaḥ (jontakaḥ) [Mvyt: 9289] 【中文】暖房

jetavanam jetavanam [Mvyt: 4112] 【中文】祇樹林

jetavanīyāḥ jetavanīyāḥ [Mvyt: 9097] 【中文】勝休部

jeṣṭhaḥ jeṣṭhaḥ [Mvyt: 8264] 【中文】孟夏

jhallarī (ṛllarī) jhallarī (ṛllarī) [Mvyt: 5017] 【中文】鐵鈴,搖銕鈴

jharjharī (jhallari. śallarī) jharjharī (jhallari. śallarī) [Mvyt: 5016] 【中文】一面杖鼓

jighatsitaḥ (jighaddhitaḥ. jig jighatsitaḥ (jighaddhitaḥ. jighāṃsitaḥ) [Mvyt: 7328] 【中文】飢

jighatsitāḥ pūrṇagātrā bhavant jighatsitāḥ pūrṇagātrā bhavanti sma [Mvyt: 6306] 【中文】餓者身充滿,饑者得飽

jighatsā jighatsā [Mvyt: 1910] 【中文】饑

jihmaḥ jihmaḥ [Mvyt: 7324] 【中文】邪歪,不正

jihmīkṛtaḥ jihmīkṛtaḥ [Mvyt: 5200] 【中文】威鎮,威勢

jihvendriyam jihvendriyam [Mvyt: 1856] 【中文】舌根

jihvendriyam jihvendriyam [Mvyt: 2063] 【中文】舌根

jihvendriyaṃ nirnāmayām āsa jihvendriyaṃ nirnāmayām āsa [Mvyt: 6446] 【中文】舌根現

jihvādhātuḥ jihvādhātuḥ [Mvyt: 2050] 【中文】舌界

jihvānirlekhanikaḥ jihvānirlekhanikaḥ [Mvyt: 8974] 【中文】刮舌子

jihvāvijñānadhātuḥ jihvāvijñānadhātuḥ [Mvyt: 2052] 【中文】舌識界

jihvāvijñānam jihvāvijñānam [Mvyt: 2024] 【中文】舌識

jihvāyatanam jihvāyatanam [Mvyt: 2034] 【中文】如入,舌處

jijñāsā jijñāsā [Mvyt: 6960] 【中文】欲知

jinaputraḥ jinaputraḥ [Mvyt: 629] 【中文】最勝真子

jinaurasaḥ jinaurasaḥ [Mvyt: 641] 【中文】佛愛子

jinaḥ jinaḥ [Mvyt: 12] 【中文】耆那,勝者

jinādhāraḥ jinādhāraḥ [Mvyt: 630] 【中文】最勝任持

jināṇkuraḥ jināṇkuraḥ [Mvyt: 632] 【中文】最勝萌芽

jitam adhyāvasati jitam adhyāvasati [Mvyt: 3635] 【中文】降者令安

分页:首页 42 43 44 45 46 47 48 49 50 51 上一页 下一页 尾页